- गोतमः _gōtamḥ
- गोतमः 1 N. of a sage belonging to the family of Aṅgiras, father of Śatānanda and husband of Ahalyā.-2 N. of a sage, the founder of Nyāya philosophy; मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् । गोतमं तमवेक्ष्यैव N. 17.75.
Sanskrit-English dictionary. 2013.